B 139-12 Madyabhedatantra

Manuscript culture infobox

Filmed in: B 139/12
Title: Madhyabhedatantra(?)
Dimensions: 31 x 12.5 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/5943
Remarks: =A 972/12?


Reel No. B 139/12

Inventory No. 28677

Title Madyabhedatantra (saptamapaṭala)

Remarks

Author

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 31.0 x 12.5 cm

Binding Hole(s)

Folios8

Lines per Page 11

Foliation figures on the verse, in the upper left-hand margin under the abbreviation madyabhedaḥ and in the lower right-hand margin under the word rāmaḥ

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/593

Manuscript Features

Excerpts

«Beginning»


Śrīgaṇeśāya namaḥ || ||

oṁ namaḥ paramadevatāyai || ||

kailāśaśikhare ramie nānāratnopaśobhite ||

papraccha parayā bhaktyā bhairavaṃ parameśvaram || 1 ||

ca[ṇ]ḍikovāca ||

tripurāpūjanaṃ nātha svarṇaratno(!) viśeṣataḥ ||

kālikāle (!) svarṇaratnaṃ guptabhāvaṃ tathāmanim (!) ||

kenopāyena deveśa svarṇaratnādi labhyate ||

tad vadasva viśeṣeṇa yathā ratnādikaṃ bhavet ||

tathoktaṃ sarvataṃtreṣu tad vadasva dayānidhe || || (fol. 1v1–3)


«End»


śaṃkara uvāca ||

mṛttikātolakaṃ grāhyaṃm athavā tolakadvayam ||

etad anyaṃ(!) na kartavyaṃ kadācit pīde(!) pārvati ||

śilādau parameśāni (sphullāṃ) ca phaladāyakam ||

aṃguṣṭhamānaṃ deveśi kuryād dhi parvamānakam ||

krameṇa devadeveśi phalaṃ bahuvidhaṃ bhavet ||

sthūlāt sthūlataraṃ liṃgaṃ rudrākṣaṃ parameśvari ||

pūjanād dhāraṇād devi phalaṃ bahuvidhaṃ smṛtam || || (fol 8v5–7)


«Colophon»


iti śrīmadyabhedataṃtre saptamaḥ paṭalaḥ || || (fol 8v7–8)

Microfilm Details

Reel No. B 139/12

Date of Filming 25-10-1971

Exposures 11

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 21-09-2012

Bibliography