B 139-12 Madyabhedatantra
Manuscript culture infobox
Filmed in: B 139/12
Title: Madhyabhedatantra(?)
Dimensions: 31 x 12.5 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/5943
Remarks: =A 972/12?
Reel No. B 139/12
Inventory No. 28677
Title Madyabhedatantra (saptamapaṭala)
Remarks
Author
Subject Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 31.0 x 12.5 cm
Binding Hole(s)
Folios8
Lines per Page 11
Foliation figures on the verse, in the upper left-hand margin under the abbreviation madyabhedaḥ and in the lower right-hand margin under the word rāmaḥ
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/593
Manuscript Features
Excerpts
«Beginning»
Śrīgaṇeśāya namaḥ || ||
oṁ namaḥ paramadevatāyai || ||
kailāśaśikhare ramie nānāratnopaśobhite ||
papraccha parayā bhaktyā bhairavaṃ parameśvaram || 1 ||
ca[ṇ]ḍikovāca ||
tripurāpūjanaṃ nātha svarṇaratno(!) viśeṣataḥ ||
kālikāle (!) svarṇaratnaṃ guptabhāvaṃ tathāmanim (!) ||
kenopāyena deveśa svarṇaratnādi labhyate ||
tad vadasva viśeṣeṇa yathā ratnādikaṃ bhavet ||
tathoktaṃ sarvataṃtreṣu tad vadasva dayānidhe || || (fol. 1v1–3)
«End»
śaṃkara uvāca ||
mṛttikātolakaṃ grāhyaṃm athavā tolakadvayam ||
etad anyaṃ(!) na kartavyaṃ kadācit pīde(!) pārvati ||
śilādau parameśāni (sphullāṃ) ca phaladāyakam ||
aṃguṣṭhamānaṃ deveśi kuryād dhi parvamānakam ||
krameṇa devadeveśi phalaṃ bahuvidhaṃ bhavet ||
sthūlāt sthūlataraṃ liṃgaṃ rudrākṣaṃ parameśvari ||
pūjanād dhāraṇād devi phalaṃ bahuvidhaṃ smṛtam || || (fol 8v5–7)
«Colophon»
iti śrīmadyabhedataṃtre saptamaḥ paṭalaḥ || || (fol 8v7–8)
Microfilm Details
Reel No. B 139/12
Date of Filming 25-10-1971
Exposures 11
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK/RK
Date 21-09-2012
Bibliography